Sunday, May 20, 2007

अवशेषजीवनस्य प्रथमदिनम्

ह्यः वस्तुअतया मम एकम् दायित्वं समाप्तम् ! DC प्रदेशस्य संस्कृतकार्यकर्ता रूपेण ! अतः अहं चिन्तितवान् किन्चित् स्मृतिमार्गॆ सन्चरामि इति !


यद्यपि अस्माकं सम्स्कृत कार्यम् पूरवमपि आसीत् तदापि मम तावदधिकम् दायित्वम् तु 2007 दिसम्बर् मासे एव आरब्दम् ! तस्मिन् मासस्य 17 तमदिनान्के अहम् सम्स्कृतकार्य “पुनरुधारणर्थम्” आदि शन्कराचार्य नाम्न चलनचित्रस्य प्रदर्शनं कर्तुं निस्चयं कृतवान् ! Dec 24 वयं मॆलितवन्तः ! केवलं 5 एव आसन् ! राजॆष् महॊदयः (अत्रस्य सम्स्कृत भारती चालकः) अहम् एकः नूतनः कार्यकर्ता (अविनाशः) अनन्तरम् अन्य द्वौ !!


सार्धवर्षानन्तरम् हयः - May 19 – यद्दा वय़्म् मॆलितवन्तः दशाधिक जनाः आसन् – कार्यकर्तारूपॆण ऎव ! सार्धवर्षे वयम् बहवः कार्यक्रमाः कृतवन्तः ! अत्र पश्यतु – http://www.sitekreator.com/speaksanskrit ! मम मनसी सन्तॊषमपि अस्ति दुखमपि अस्ति ! सम्स्कृतसॆवनार्थम् यः अवसरः मया प्राप्तः तदर्थम् अहं कृतार्थः ! अपि च मम परमॊपाहारः अस्ति मम “नूतन” सम्कृतमित्राणि !


इत्तोपि अधिकं कार्यं करणियम् मया ! इदानीम् मम स्वप्नः अस्ति May 19 2008 (बुध पौर्णमि) आरभ्य् June 3 2008 (गनॆशचतुर्थी) परयन्तम् 108-दिनस्य सम्स्कृत यत्रायाः आयॊजनम् करणियम् इति ! एकः वर्षः अवशिष्टः अद्य आरभ्य ! आश्चर्यकार्यम् अस्ति अद्य प्रातकाले उत्थया अहम् एवमॆव अनतर्जालम् द्ष्तवान् मया सम्पूर्ण आदि शन्कराचार्यः चलनचित्रम् प्राप्तम् http://video.google.com/videoplay?docid=1047087149251803384 !!


पश्यामः किं भविष्यति इति !! स्वप्नदर्शनार्थ्ं कमपि धनं दातव्यं खलु ? अपि च यथा अब्दुल् कलां महॊदयः वदति “स्वप्नात् भवति चिन्ता ! चिन्तायाः भवति क्रिया”

2 comments:

Anonymous said...

you meant danam "na" datavyam , right ?

drisyadrisya said...

yes, you are right.. actually I wrote this up on sunday morning while waiting for something, sort of in a hurry, and did not even "proof read" it before i posted.. so there are lots of typos.. some grammatical errors,..

kindly excuse :-)